ધોરણ – 8 સંસ્કૃત એકમ કસોટી – 3/3 તમારું નામ તમારો મોબાઇલ નંબર ग्रन्थिनगर किद्दशं नगरम अस्ति ? विशाल गरिष्ठ पाटल सुन्दर कि भवन जी. सी. ई. आर. टी. रूपेण ख्यातम अस्ति ? गांधी मंदिरत नातिदूर स्थितं विधाभावनम महात्मा गांधी स्मृति मंदिर सचिवालय भवनम अक्षरधाम मन्दिर इन्द्रोडा पक्षी उद्यानम कुत्र अस्ति ? वडनगरे गांधीनगरे पोरबंदर नगरे अहमदबाद नगरे गुर्जरप्रदेश शाशनस्य मुख्य: कार्यालय: किम अस्ति ? महात्मा मंदिरम अक्षरधाम: सचिवालय: नेतालय गांधीमहोदयस्य स्मृतिरूपेण कसी मन्दिरस्य निर्माणम अभवत ? अक्षरधाम: इन्द्रोडा पक्षी उद्यानम स्मृतिमन्दिरम महात्मा मन्दिरम गांधीनगरे बहव: _____________ सन्ति । पादनम् पादपौ पादपा पादप 'भृशम्' इति शब्दस्य पर्यायशब्दस्य क: अस्ति ? भुजङ्ग: नकुल: वृश्चिक: विष: 'नातिदूरे' एतस्य सन्धि विच्छेद क: ? ना + ति + दूर न + अतिदूरे नाति + दूरे ना + अतिदूरे 'अस्मिन + एव' एतस्य सन्धि कुरुत । अस्मिनेव अस्मिनौ एव अस्मिभेव अस्मिनोव अधोदतेभ्य: धातुरुपेण वर्तमान काल अन्यपुरुष बहुवचनस्य रूप चित्वा लिखत । अस्ति अभवत् वर्तन्ते वर्तते विविधकुलाना सर्पात अत्र द्रष्टुं शक्नुम: । - द्रष्टुं કૂદંત નો પ્રકાર જણાવો. सम्बन्धक भृतकृदन्तम् कर्मणिभूतकृदन्तम् हेत्वर्थकृदन्तम् विध्यर्थकृदन्तम् प्रेरणादीप: क: अस्ति ? चन्द्रगुप्त यदुवंश चाणक्य कृष्ण प्रतिदिनम શબ્દનો અર્થ કહો. આજે દરરોજ કાલે એકપણ નહીં अह कम्बलान मम गृहं ___________ । नयती नयन्ती नयामि ननानी चंद्रगुप्तस्य मंत्री __________ अस्ति । चाणक्य नन्द: मलयकेतु नन्दन: यत् वस्तु ____________ नास्ति, तस्य उपयोग: पापम् । वयम् अस्माकं अस्मिन मम चाणक्य: स्वयं उपयोग न करोति । कम्बल कम्बलाय कम्बलस्य कमन् Time's up